Sri Chandrasekharendra Saraswati Stuti

śr̥tismr̥tipurāṇōkta dharmamārgarataṁ gurum |
bhaktānāṁ hita vaktāraṁ namasyē cittaśuddhayē || 1 ||

advaitānandabharitaṁ sādhūnāmupakāriṇam |
sarvaśāstravidaṁ śāntaṁ namasyē cittaśuddhayē || 2 ||

dharmabhaktijñānamārgapracārē baddhakaṅkaṇam |
anugrahapradātāraṁ namasyē cittaśuddhayē || 3 ||

bhagavatpādapādābjavinivēśita cētasaḥ |
śrīcandraśēkharagurōḥ prasādō mayijāyatām || 4 ||

kṣētratīrthakathābhijñaḥ saccidānandavigrahaḥ |
candraśēkharyavaryōmē sannidhattā sadāhr̥di || 5 ||

pōṣaṇē vēdaśāstrāṇāṁ dattacittamaharniśam |
kṣētrayātrārataṁ vandē sadguruṁ candraśēkharam || 6 ||

vēdajñān vēdabhāṣyajñān kartuṁ yasya samudyamaḥ |
gururyasya mahādēvaḥ taṁ vandē candraśēkharam || 7 ||

maṇivācaka gōdādi bhakti vāgamr̥tairbr̥śam |
bālānāṁ bhagavadbhaktiṁ vardhayantaṁ guruṁ bhajē || 8 ||

laghūpadēśairnāstikya bhāvamardana kōvidam |
śivaṁ smitamukhaṁ śāntaṁ praṇatō:’smi jagadgurum || 9 ||

vinayēna prārthayē:’haṁ vidyāṁ bōdhayamē gurō |
mārgamanyaṁ najānē:’haṁ bhavantaṁ śaraṇaṅgataḥ || 10 ||