Brahma Kruta Sri Rama Stuti

brahmōvāca |

vandē dēvaṁ viṣṇumaśēṣasthitihētuṁ
tvāmadhyātmajñānibhirantarhr̥di bhāvyam |
hēyāhēyadvandvavihīnaṁ paramēkaṁ
sattāmātraṁ sarvahr̥disthaṁ dr̥śirūpam || 1 ||

prāṇāpānau niścayabuddhyā hr̥di ruddhvā
chittvā sarvaṁ saṁśayabandhaṁ viṣayaughān |
paśyantīśaṁ yaṁ gatamōhā yatayastaṁ
vandē rāmaṁ ratnakirīṭaṁ ravibhāsam || 2 ||

māyātītaṁ mādhavamādyaṁ jagadādiṁ
mānātītaṁ mōhavināśaṁ munivandyam |
yōgidhyēyaṁ yōgavidhānaṁ paripūrṇaṁ
vandē rāmaṁ rañjitalōkaṁ ramaṇīyam || 3 ||

bhāvābhāvapratyayahīnaṁ bhavamukhyai-
-ryōgāsaktairarcitapādāmbujayugmam |
nityaṁ śuddhaṁ buddhamanantaṁ praṇavākhyaṁ
vandē rāmaṁ vīramaśēṣāsuradāvam || 4 ||

tvaṁ mē nāthō nāthitakāryākhilakārī
mānātītō mādhavarūpō:’khilādhārī |
bhaktyā gamyō bhāvitarūpō bhavahārī
yōgābhyāsairbhāvitacētaḥ sahacārī || 5 ||

tvāmādyantaṁ lōkatatīnāṁ paramīśaṁ
lōkānāṁ nō laukikamānairadhigamyam |
bhaktiśraddhābhāvasamētairbhajanīyaṁ
vandē rāmaṁ sundaramindīvaranīlam || 6 ||

kō vā jñātuṁ tvāmatimānaṁ gatamānaṁ
māyāsaktō mādhava śaktō munimānyam |
vr̥ndāraṇyē vanditavr̥ndārakavr̥ndaṁ
vandē rāmaṁ bhavamukhavandyaṁ sukhakandam || 7 ||

nānāśāstrairvēdakadambaiḥ pratipādyaṁ
nityānandaṁ nirviṣayajñānamanādim |
matsēvārthaṁ mānuṣabhāvaṁ pratipannaṁ
vandē rāmaṁ marakatavarṇaṁ mathurēśam || 8 ||

śraddhāyuktō yaḥ paṭhatīmaṁ stavamādyaṁ
brāhmaṁ brahmajñānavidhānaṁ bhuvi martyaḥ |
rāmaṁ śyāmaṁ kāmitakāmapradamīśaṁ
dhyātvā dhyātā pātakajālairvigataḥ syāt || 9 ||

iti śrīmadadhyātmarāmāyaṇē yuddhakāṇḍē trayōdaśaḥ sargē brahmadēva kr̥ta śrīrāma stutiḥ |