Shiva Pratah Smaran Stotram

prātaḥ smarāmi bhava bhīti haraṃ sureśaṃ gaṅgā dharaṃ vṛṣabha vāhanam ambikeśam
khaṭvāṅga śūla varada abhaya hastam īśaṃ saṃsāra roga haram auṣadham advitīyam ॥1॥

prātar namāmi giriśaṃ girijārdhadehaṃ sarga sthiti pralaya kāraṇam ādi devam
viśveśvaraṃ vijita viśva manobhirāmaṃ saṃsāra roga haram auṣadham advitīyam ॥2॥

prātar bhajāmi śivam ekam anantam ādyaṃ vedānta vedyam anaghaṃ puruṣaṃ mahāntam
nāmādibheda rahitaṃ ṣaḍbhāvaśūnyaṃ saṃsāra roga haram auṣadham advitīyam ॥3॥

prātaḥ samutthāya śivaṃ vicintya ślokāṃstrayaṃ ye’nudinaṃ paṭhanti
te duḥkhajātaṃ bahujanmasañcitaṃ hitvā padaṃ yānti tadeva śambhoḥ ॥4॥