Shiv Mahima Strota

mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā:’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gr̥ṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ ||

atītaḥ panthānaṁ tava ca mahimā vāṅmanasayōḥ
atadvyāvr̥ttyā yaṁ cakitamabhidhattē śrutirapi |
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvācīnē patati na manaḥ kasya na vacaḥ ||

madhusphītā vācaḥ paramamamr̥taṁ nirmitavataḥ
tava brahman kiṁ vāgapi suragurōrvismayapadam |
mama tvētāṁ vāṇīṁ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē:’smin puramathana buddhirvyavasitā ||

tavaiśvaryaṁ yattajjagadudayarakṣāpralayakr̥t
trayīvastu vyastaṁ tisruṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ
vihantuṁ vyākrōśīṁ vidadhata ihaikē jaḍadhiyaḥ ||

kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ
kimādhārō dhātā sr̥jati kimupādāna iti ca |
atarkyaiśvaryē tvayyanavasara duḥsthō hatadhiyaḥ
kutarkō:’yaṁ kāṁścit mukharayati mōhāya jagataḥ ||

ajanmānō lōkāḥ kimavayavavantō:’pi jagatāṁ
adhiṣṭhātāraṁ kiṁ bhavavidhiranādr̥tya bhavati |
anīśō vā kuryād bhuvanajananē kaḥ parikarō
yatō mandāstvāṁ pratyamaravara saṁśērata imē ||

trayī sāṅkhyaṁ yōgaḥ paśupatimataṁ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca |
rucīnāṁ vaicitryādr̥jukuṭila nānāpathajuṣāṁ
nr̥ṇāmēkō gamyastvamasi payasāmarṇava iva ||

mahōkṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ
kapālaṁ cētīyattava varada tantrōpakaraṇam |
surāstāṁ tāmr̥ddhiṁ dadhati tu bhavadbhūpraṇihitāṁ
na hi svātmārāmaṁ viṣayamr̥gatr̥ṣṇā bhramayati ||

dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ
parō dhrauvyā:’dhrauvyē jagati gadati vyastaviṣayē |
samastē:’pyētasmin puramathana tairvismita iva
stuvan jihrēmi tvāṁ na khalu nanu dhr̥ṣṭā mukharatā ||

tavaiśvaryaṁ yatnād yadupari viriñcirhariradhaḥ
paricchētuṁ yātāvanilamanalaskandhavapuṣaḥ |
tatō bhaktiśraddhā-bharaguru-gr̥ṇadbhyāṁ giriśa yat
svayaṁ tasthē tābhyāṁ tava kimanuvr̥ttirna phalati ||

ayatnādāsādya tribhuvanamavairavyatikaraṁ
daśāsyō yadbāhūnabhr̥ta-raṇakaṇḍū-paravaśān |
śiraḥpadmaśrēṇī-racitacaraṇāmbhōruha-balēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam ||

amuṣya tvatsēvā-samadhigatasāraṁ bhujavanaṁ
balāt kailāsē:’pi tvadadhivasatau vikramayataḥ |
alabhyāpātālē:’pyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacitō muhyati khalaḥ ||

yadr̥ddhiṁ sutrāmṇō varada paramōccairapi satīṁ
adhaścakrē bāṇaḥ parijanavidhēyatribhuvanaḥ |
na taccitraṁ tasmin varivasitari tvaccaraṇayōḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ ||

akāṇḍa-brahmāṇḍa-kṣayacakita-dēvāsurakr̥pā
vidhēyasyā:’:’sīd yastrinayana viṣaṁ saṁhr̥tavataḥ |
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō:’pi ślāghyō bhuvana-bhaya- bhaṅga- vyasaninaḥ ||

asiddhārthā naiva kvacidapi sadēvāsuranarē
nivartantē nityaṁ jagati jayinō yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ ||

mahī pādāghātād vrajati sahasā saṁśayapadaṁ
padaṁ viṣṇōrbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam |
muhurdyaurdausthyaṁ yātyanibhr̥ta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā ||

viyadvyāpī tārā-gaṇa-guṇita-phēnōdgama-ruciḥ
pravāhō vārāṁ yaḥ pr̥ṣatalaghudr̥ṣṭaḥ śirasi tē |
jagaddvīpākāraṁ jaladhivalayaṁ tēna kr̥tamiti
anēnaivōnnēyaṁ dhr̥tamahima divyaṁ tava vapuḥ ||

rathaḥ kṣōṇī yantā śatadhr̥tiragēndrō dhanurathō
rathāṅgē candrārkau ratha-caraṇa-pāṇiḥ śara iti |
didhakṣōstē kō:’yaṁ tripuratr̥ṇamāḍambara vidhiḥ
vidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ ||

haristē sāhasraṁ kamala balimādhāya padayōḥ
yadēkōnē tasmin nijamudaharannētrakamalam |
gatō bhaktyudrēkaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām ||

kratau suptē jāgrat tvamasi phalayōgē kratumatāṁ
kva karma pradhvastaṁ phalati puruṣārādhanamr̥tē |
atastvāṁ samprēkṣya kratuṣu phaladāna-pratibhuvaṁ
śrutau śraddhāṁ badhvā dr̥ḍhaparikaraḥ karmasu janaḥ ||

kriyādakṣō dakṣaḥ kratupatiradhīśastanubhr̥tāṁ
r̥ṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ sura-gaṇāḥ |
kratubhraṁśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṁ kartuṁ śraddhā vidhuramabhicārāya hi makhāḥ ||

prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ
gataṁ rōhid bhūtāṁ riramayiṣumr̥ṣyasya vapuṣā |
dhanuṣpāṇēryātaṁ divamapi sapatrākr̥tamamuṁ
trasantaṁ tē:’dyāpi tyajati na mr̥gavyādharabhasaḥ ||

svalāvaṇyāśaṁsā dhr̥tadhanuṣamahnāya tr̥ṇavat
puraḥ pluṣṭaṁ dr̥ṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṁ dēvī yamanirata-dēhārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ ||

śmaśānēṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālēpaḥ sragapi nr̥karōṭī-parikaraḥ |
amaṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ
tathāpi smart-īṇāṁ varada paramaṁ maṅgalamasi ||

manaḥ pratyak cittē savidhamavidhāyātta-marutaḥ
prahr̥ṣyadrōmāṇaḥ pramada-salilōtsaṅgati-dr̥śaḥ |
yadālōkyāhlādaṁ hrada iva nimajyāmr̥tamayē
dadhatyantastattvaṁ kimapi yaminastat kila bhavān ||

tvamarkastvaṁ sōmastvamasi pavanastvaṁ hutavahaḥ
tvamāpastvaṁ vyōma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmēvaṁ tvayi pariṇatā bibhrati giraṁ
na vidmastattattvaṁ vayamiha tu yat tvaṁ na bhavasi ||

trayīṁ tisrō vr̥ttīstribhuvanamathō trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikr̥ti |
turīyaṁ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samasta-vyastaṁ tvāṁ śaraṇada gr̥ṇātyōmiti padam ||

bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahān
tathā bhīmēśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyēkaṁ pravicarati dēva śrutirapi
priyāyāsmaidhāmnē praṇihita-namasyō:’smi bhavatē ||

namō nēdiṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namō varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai tē tadidamatisarvāya ca namaḥ ||

bahula-rajasē viśvōtpattau bhavāya namō namaḥ
prabala-tamasē tat saṁhārē harāya namō namaḥ |
jana-sukhakr̥tē sattvōdriktau mr̥ḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ ||

kr̥śa-pariṇati-cētaḥ klēśavaśyaṁ kva cēdaṁ
kva ca tava guṇa-sīmōllaṅghinī śaśvadr̥ddhiḥ |
iti cakitamamandīkr̥tya māṁ bhaktirādhād
varada caraṇayōstē vākya-puṣpōpahāram ||

asita-giri-samaṁ syāt kajjalaṁ sindhu-pātrē
sura-taruvara-śākhā lēkhanī patramurvī |
likhati yadi gr̥hītvā śāradā sarvakālaṁ
tadapi tava guṇānāmīśa pāraṁ na yāti ||

asura-sura-munīndrairarcitasyēndu-maulēḥ
grathita-guṇamahimnō nirguṇasyēśvarasya |
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvr̥ttaiḥ stōtramētaccakāra ||

aharaharanavadyaṁ dhūrjaṭēḥ stōtramētat
paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ |
sa bhavati śivalōkē rudratulyastathā:’tra
pracuratara-dhanāyuḥ putravān kīrtimāṁśca ||

mahēśānnāparō dēvō mahimnō nāparā stutiḥ |
aghōrānnāparō mantrō nāsti tattvaṁ gurōḥ param ||

dīkṣā dānaṁ tapastīrthaṁ jñānaṁ yāgādikāḥ kriyāḥ |
mahimnastava pāṭhasya kalāṁ nārhanti ṣōḍaśīm ||

kusumadaśana-nāmā sarva-gandharva-rājaḥ
śaśidharavara-maulērdēvadēvasya dāsaḥ |
sa khalu nija-mahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīd divya-divyaṁ mahimnaḥ ||

suragurumabhipūjya svarga-mōkṣaika-hētuṁ
paṭhati yadi manuṣyaḥ prāñjalirnānya-cētāḥ |
vrajati śiva-samīpaṁ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṁ puṣpadantapraṇītam ||

āsamāptamidaṁ stōtraṁ puṇyaṁ gandharva-bhāṣitam |
anaupamyaṁ manōhāri sarvamīśvaravarṇanam ||

ityēṣā vāṁmayī pūjā śrīmacchaṅkara-pādayōḥ |
arpitā tēna dēvēśaḥ prīyatāṁ mē sadāśivaḥ ||

tava tattvaṁ na jānāmi kīdr̥śō:’si mahēśvara |
yādr̥śō:’si mahādēva tādr̥śāya namō namaḥ ||

ēkakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhēnnaraḥ |
sarvapāpa-vinirmuktaḥ śiva lōkē mahīyatē ||

śrī puṣpadanta-mukha-paṅkaja-nirgatēna
stōtrēṇa kilbiṣa-harēṇa hara-priyēṇa |
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ ||

Ithi Gandharvaraja Pushpadanta kritam śrī śiva mahimna stōtram Sampoornam ||