Saptashloki Durga Stotra

॥ Ath Saptashloki Durga ॥

Shiva Uvacha:
Devi Tvan Bhaktasulabhe Devi Tvan Bhaktasulabhe ।
Kalau Hi Karyasiddhyarthamupayan Broohi Yatnatah ॥
Devyuvaach:
Shrnu Dev Pravakshyaami Kalau Sarveshtasadhanam ।
Maya Tavaiv Snehenapyambastutih Prakashyate ॥

Viniyog:
Om Asya Shri Durgasaptashlokistotramantrasya Narayan Rishih, Anushtup Chhandah, Shrimahakali Mahalakshmi Mahasaraswatyo Devatah, Shridurgapreetyartham Saptashlokidurgapathe Vinyogah ।

Om Gyaninamapi Chetansi Devee Bhagavati Hisa ।
Baladakrshy Mohaay Mahamaya Prayachchhati ॥

Durge Smrta Harasi Bheetimasheshajantoh
Swasthaih Smrta Matimateev Shubhaan Dadaasi ।
Daaridryaduhkhabhayahaarini Twadanya
Sarvopakarakaranaay Sadardrachitta ॥

Sarvmangalmangalye Shive Sarvarthasadhike ।
Sharanye Tryambake Gauri Narayani Namostute ॥

Sharanagatdinartparitranparayne ।
Sarvasaryatihare Devi Narayani Namostute ॥

Sarvasvaroope Sarveshe Sarvashaktisamanvite ।
Bhayebhyastraahi No Devi Durge Devi Namostute ॥

Rogaanashoshaanapahansi Tushta Rooshta
Tu Kaamaan Sakalaanabheeshtaan ।
Tvaamaashritaanaan Na Vipannaraanaan
Tvaamaashrita Hmaashrayataan Prayaanti ॥

Sarvabadhaprashamnam Trilokyasyakhileshvari ।
Evameva Tvaya Kayamasyadvairavinashanam ॥

॥ Iti Srisaptashloki Durga Sampoornam ॥