Gajendra Moksha Stotra

shri-ganjendra uvacha

om namo bhagavate tasmai
yata etac chid-atmakam
purushayadi-bijaya
pareshayabhidhimahi ll

yasminn idam yatash chedam
yenedam ya idam svayam
yo ‘smat parasmach cha paras
tam prapadye svayambhuvam ll

yah svatmanidam nija-mayayarpitam
kvachid vibhatam kva cha tat tirohitam
aviddha-drik sakshy ubhayam tad ikshate
sa atma-mula ‘vatu mam parat-paraha ll

yah svatmanidam nija-mayayarpitam
kvachid vibhatam kva cha tat tirohitam
aviddha-drik sakshy ubhayam tad ikshate
sa atma-mula ‘vatu mam parat-paraha ll

na yasya deva rishayah padam vidur
jantuh punah ko ‘rhati gantum iritum
yatha natasyakritibhir vicheshtato
duratyayanukramanah sa mavatu ll
didrikshavo yasya padam sumangalam
vimukta-sanga munayah susadhavaha
charanty aloka-vratam avranam vane
bhutatma-bhutah suhridah sa me gatihi ll

na vidyate yasya cha janma karma va
na nama-rupe guna-dosha eva va
tathapi lokapyaya-sambhavaya yaha
sva-mayaya tany anukalam ricchati
tasmai namah pareshaya
brahmane ‘nanta-shaktaye
arupayoru-rupaya
nama ashcarya-karmane ll

nama atma-pradipaya
sakshine paramatmane
namo giram viduraya
manasash chetasam api ll

sattveno pratilabhyaya
naishkarmyena vipashcita
namah kaivalya-nathaya
nirvana-sukha-samvide ll

namah shantaya ghoraya
mudhaya guna-dharmine
nirvisheshaya samyaya
namo jnana-ghanaya cha ll

ksetra-jnaya namas tubhyam
sarvadhyakshaya sakshine
purushayatma-mulaya
mula-prakritaye namaha ll

sarvendriya-guna-drashtre
sarva-pratyaya-hetave
asata cchayayoktaya
sad-abhasaya te namaha ll

namo namas te ‘khila-karanaya
nishkaranayadbhuta-karanaya
sarvagamamnaya-maharnavaya
namo ‘pavargaya parayanaya ll

gunarani-cchanna-chid-ushmapaya
tat-kshobha-visphurjita-manasaya
naishkarmya-bhavena vivarjitagama
svayam-prakashaya namas karomi ll

madrik prapanna-pashu-pashu-vimokshanaya
muktaya bhuri-karunaya namo ‘layaya
svamshena sarva-tanu-bhrin-manasi pratita-
pratyag-drishe bhagavate brihate Namaste ll

atmatma-japti-griha-vitta-janeshu saktair
dushprapanaya guna-sanga-vivarjitaya
muktatmabhih sva-hridaya paribhavitaya
jnanatmane bhagavate nama ishvaraya ll

yam dharma-kamartha-vimukti-kama
bhajanta ishtam gatim apnuvanti
kim chashisho raty api deham avyayam
karotu me ‘dabhra-dayo vimokshanam ll

ekantino yasya na kanchanartham
vanchanti ye vai bhagavat-prapannaha
aty-adbhutam tach-charitam sumangalam
gayanta ananda-samudra-magnaha
tam aksharam brahma param paresham
avyaktam adhyatmika-yoga-gamyam
atindriyam sukshmam ivatiduram
anantam adyam paripurnam ide ll

yasya bramadayo deva
veda lokash characharaha
nama-rupa-vibhedena
phalgvya cha kalaya kritaha
yatharchisho ‘gneh savitur gabhastayo
niryanti samyanty asakrit sva-rochishaha
tatha yato ‘yam guna-sampravaho
buddhir manah khani sharira-sargaha
sa vai na devasura-martya-tiryan
na stri na sandho na puman na jantuhu
nayam gunah karma na san na casan
nishedha-shesho jayatad ashesaha ll

jijivishe naham ihamuya kim
antar bahish chavritayebha-yonya
icchami kalena na yasya viplavas
tasyatma-lokavaranasya moksham ll

so ‘ham vishva-srijam vishvam
avishvan vishva-vedasam
vishvatmanam ajam brahma
pranato ‘smi param padam ll

yoga-randhita-karmano
hridi yoga-vibhavite
yogino yam prapashyanti
yogesham tam nato ‘smy aham ll

namo namas tubhyam asahya-vega-
shakti-trayayakhila-dhi-gunaya
prapanna-palaya duranta-shaktaye
kad-indriyanam anavapya-vartmane ll

nayam veda svam atmanam
yach-chaktyaham-dhiya hatam
tam duratyaya-mahatmyam
bhagavantam ito ‘smy aham ll