Navagrah Astotra

Ravi:
Japakusumasankashan Kashyapeyan Mahadyutim ।
Tamorin Sarvapapaghnan Pranatosmi Divakaram ॥ 1 ॥
Chandr:
Dadhishankhatusharabhan Kshirodarnavasambhavam ।
Namami Shashinan Soman Shambhormukutabhushanam ॥ 2 ॥

Mangal:
Dharanigarbhasambhutam Vidyutkantisamprabham ।
Kumaram Shaktihastam Tam Mangalam Pranamayam ॥ 3 ॥

Budh:
Priyangukalikashyam Rupenapratimam Budham ।
Soumam Soumyagunopetam Tam Budham Pranamayam ॥ 4 ॥

Guru:
Devananch Rshinanch Gurunkanchan Sannibhan ।
Buddhibhootan Trilokeshan Tan Namami Brhaspatin ॥ 5 ॥

Shukr:
Himakundamrnalabhan Daityanan Paraman Gurum ।
Sarvashastrapravaktaran Bhargavan Pranamamyaham ॥ 6 ॥

Shani:
Nilanjansamabhasam Raviputram Yamagrajam ।
Chhayamartandasambhutam Tan Namami Shanishcharam ॥ 7 ॥

Rahu:
Ardhakayam Mahaviryam Chandradityavimardanam ।
Simhikagarbhasambhutam Tam Rahum Pranamayam ॥ 8 ॥

Ketu:
Palashpushpasankasam Tarakagrahamastakam ।
Raudram Roudratakam Ghoram Tan Ketum Pranammayyam 9॥

Phalshruti :
Iti Vyasamukhodgitan Yah Pathetsusamahitah ।
Diva Va Yadi Va Ratrou Bighnashantibhrabishyati ॥ 10 ॥

Naranarinrpanan Ch Bhavedduhsvapnanashanam ।
Aishvaryamatulan Teshamaarogyan Pushtivardhanam ॥

Grah:
Grahanakshatrajaah Pidaastaskaraagnisamudbhavaah ।
Taah Sarvah Prashaman Yanti Vyaso Broote Na Sanshayah ॥

Sanshay:
॥ Iti Shrivyasavirachitan Navagrahastotran Sampoornam ॥