Shri Narasimha Kavacham Mantra

Nrusingh Kavacham Vakshye Prahladanoditan Pura ।
Sarvarakshakaran Punyan Sarvopadravanashanan ॥
Sarvasampatkaran Chaiv Swargamoksaprakarikam ।
Dhyaatva Nrsinhan Deveshan Hemasinhasanasthitan ॥


Vivrtasyan Trinayanan Sharadindusamaprabhan ।
Lakshmyalingitavamangam Vibhootibhirupashritan ॥

Chaturbhujan Komalangam Svarnakundalashobhitan ।
Urojashobhitoraskan Ratnakeyooramudritan ॥


Taptakaanchanasankaashan Pitanirmalavaasanan ।
Indraadisuramaulisthasphuranmaanikyadiptibhi: ॥

Viraajitapadadvandvan Shankhachakraadihetibhi: ।
Garutmata Ch Vinayat Stooyamanan Mudanvitan ॥


Svahrtakamalasanvaasam Krtva Tu Kavacham Pathet
Nrsinho Me Shir: Paatu Lokarakshaatmasambhav: ।
Sarvagopi Stambhavaas: Phaalan Me Rakshatu Dhvanan ।
Narasinho Me Drshau Paatu Somasooryaagnilochan: ॥

Shrti Me Paatu Naraharirmunivaryastutipriy: ।
Nasan Me Sinhanasastu Mukhan Lakshmimukhapriy: ॥


Sarvavidyaadhip: Paatu Nrsinho Rasanaan Mam ।
Vaktran Patvinduvadan: Sada Prahladavandit: ॥

Nrusingh: Patu Me Kanthan Skandhau Bhoobharanaantakrt ।
Divyastrashobhitabhujo Nrsinh: Paatu Me Bhujau ॥


Karau Me Devavarado Nrsinh: Paatu Sarvat: ।
Hrdayan Yogisaadhyashch Nivaasan Paatu Me Hari: ॥

Madhyan Paatu Hiranyaakshavaksh:kukshividaaran: ।
Nabhin Me Paatu Nrhari: Svanaabhibrahmasanstut: ॥


Brahmandakotay: Katyaan Yasyasau Paatu Me Katin ।
Guhyan Me Paatu Guhyaanaan Mantraanaan Guhyarupadhrt ॥

Uru Manobhav: Paatu Jaanuni Nararoopadhrt ।
Janghe Paatu Dharaabhaaraharta Yosau Nrkesari ॥


Suraraajyaprad: Paatu Paadau Me Nrharishvar: ।
Sahasrashirsha Purush: Paatu Me Sarvashastanun ॥

Mahora: Purvat: Mahogr: Paatu Mahaaviraagrajognit: ।
Mahaavishnurdakshine Tu Mahaajvaalastu Nirrutau ॥


Pashchime Paatu Sarvesho Dishi May Sarvtomukh: ।
Nrusinh: Paatu Vaayavyaan Saumyaan Bhooshanavigrah: ॥

Ishanya Patu Bhadro Me Sarvamangaladaayak: ।
Samsarabhayad: Patu Mrityumurthurnrkeshri ॥


Idan Nrsinhakavachan Prahlaadamukhamanditan .
Bhaktimaany: Pathennityan Sarvapaapai: Pramuchyate ॥

Putravan Dhanavan Loke Dirghayurupajayate ।
Yanyan Kamayate Kamam Tamtam Prapnotyasansyam ॥


Sarvatr Jayavaapnoti Sarvatr Vijayi Bhavet ।
Bhumyantarikshadivanan Grahanan Vinivaranan ॥

Vrshchikoragasambhootavishapaharanan Paran ।
Brahmarakshasayakshanaan Durotsaranakarnan ॥


Bhoorje Va Taalapatre Va Kavachan Likhitan Shubhan ।
Karamoole Dhrtan Yen Siddhyeyu: Karmasiddhay: ॥

Devasuramanushyeshu Svan Svamev Jayan Labhet ।
Ekasandhyan Trisandhyan Va Ya: Pathenniyato Nar: ॥


Sarvamangalamaangalyambhuktin Muktin Ch Vindati ।
Dvaatrinshatisahasraani Paathaachchhuddhaatmabhirnrbhi: ।
Kavachasyaasy Mantrasy Mantrasiddhi: Prajaayate ।
Aanen Mantraraajen Krtva Bhasmaabhimantranam ॥

Tilakan Bibhryaadyastu Tasy Grihabhayam Haret ।
Trivaran Japamanastu Dattan Vaaryabhimantry Ch ॥


Praashayedyan Naran Mantran Nrsinhadhyaanamaacharet ।
Tasy Roga: Pranashyanti Ye Ch Syu: Kukshisambhava: ॥

Kimatr Bahunokten Nrsinhasadrsho Bhavet ।
Manasa Chintitan Yastu Sa Tachchaapnotyasanshayan ॥


Garjantam Gurjayatam Nijabhujapatlam Sphotyantan
Harantam Dipyantam Tapayantam Divi Bhuvi Ditijan Kshapeyant Rasantam ।
Krudant Roshyantam Dishidishi Satatam Sambhrantam Harantam ।
Bikhyamtam Ghurnyantam Karnikarstaidivyasingh Namami ॥
॥ Iti Prahladaproktan Narasinhakavachan Sampurnamm ॥