Sri Shukra Kavacham

ōṁ asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ |
anuṣṭupchandaḥ |
bhagavān śukrō dēvatā |
aṁ bījaṁ | gaṁ śaktiḥ |
vaṁ kīlakaṁ |
mama śukragrahaprasāda siddhyarthē japē viniyōgaḥ |

karanyāsaḥ |

bhāṁ aṅguṣṭhābhyāṁ namaḥ |
bhīṁ tarjanībhyāṁ namaḥ |
bhūṁ madhyamābhyāṁ namaḥ |
bhaiṁ anāmikābhyāṁ namaḥ |
bhauṁ kaniṣṭhikābhyāṁ namaḥ |
bhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṁganyāsaḥ |

bhāṁ hr̥dayāya namaḥ |
bhīṁ śirasē svāhā |
bhūṁ śikhāyai vaṣaṭ |
bhaiṁ kavacāya hum |
bhauṁ nētratrayāya vauṣaṭ |
bhaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam –

śukraṁ caturbhujaṁ dēvaṁ akṣamālākamaṇḍalum
daṇḍahastaṁ ca varadaṁ bhānujvālāṅgaśōbhitam |
śuklāmbaraṁ śuklamālyaṁ śuklagandhānulēpanam
vajramāṇikyabhūṣāḍhyaṁ kirīṭamakuṭōjjvalam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam ||

mr̥ṇālakundēndupayōhimaprabhaṁ sitāṁbaraṁ snigdhavalakṣamālinam |
samastaśāstraśrutitattvadarśinaṁ dhyāyētkaviṁ vāñchitavastusampadē || 1 ||

kavacam –

śirō mē bhārgavaḥ pātu phālaṁ pātu grahādhipaḥ |
nētrē daityaguruḥ pātu śrōtrē śrīcandanadyutiḥ || 2 ||

pātu mē nāsikāṁ kāvyō vadanaṁ daityavanditaḥ |
rasanāmuśanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān || 3 ||

bhujau tējōnidhiḥ pātu vakṣō yōgavidāṁ varaḥ |
akṣamālādharō rakṣēt kukṣiṁ mē cakṣuṣāṅkaraḥ || 4 ||

kaṭiṁ mē pātu viśvātmā sakthinī sarvapūjitaḥ |
jānunī tu bhr̥guḥ pātu jaṅghē mē mahatāṁ varaḥ || 5 ||

gulphau guṇanidhiḥ pātu pādau mē pāṇḍurāṁbaraḥ |
sarvāṇyaṅgāni mē pātu śukraḥ kaviraharniśam || 6 ||

ya idaṁ kavacaṁ divyaṁ paṭhēcca śraddhayānvitaḥ |
na tasya jāyatē pīḍā bhārgavasya prasādataḥ || 7 ||

iti śrīskāndē mahāpurāṇē śaṁkarasaṁhitāyāṁ śukrakavacaḥ |