Sri Dhumavati Kavacham

śrīpārvatyuvāca |

dhūmāvatyarcanaṁ śambhō śrutaṁ vistaratō mayā |
kavacaṁ śrōtumicchāmi tasyā dēva vadasva mē || 1 ||

śrībhairava uvāca |

śr̥ṇu dēvi paraṁ guhyaṁ na prakāśyaṁ kalau yugē |
kavacaṁ śrīdhūmāvatyāḥ śatrunigrahakārakam || 2 ||

brahmādyā dēvi satataṁ yadvaśādarighātinaḥ |
yōginō bhavacchatrughnā yasyā dhyānaprabhāvataḥ || 3 ||

ōṁ asya śrīdhūmāvatīkavacasya pippalāda r̥ṣiḥ anuṣṭup chandaḥ śrīdhūmāvatī dēvatā dhūṁ bījaṁ svāhā śaktiḥ dhūmāvatī kīlakaṁ śatruhananē pāṭhē viniyōgaḥ |

kavacam |

ōṁ dhūṁ bījaṁ mē śiraḥ pātu dhūṁ lalāṭaṁ sadā:’vatu |
dhūmā nētrayugaṁ pātu vatī karṇau sadā:’vatu || 4 ||

dīrghā tūdaramadhyē tu nābhiṁ mē malināmbarā |
śūrpahastā pātu guhyaṁ rūkṣā rakṣatu jānunī || 5 ||

mukhaṁ mē pātu bhīmākhyā svāhā rakṣatu nāsikām |
sarvavidyā:’vatu kaṇṭhaṁ vivarṇā bāhuyugmakam || 6 ||

cañcalā hr̥dayaṁ pātu dhr̥ṣṭā pārśvē sadā:’vatu |
dhūmahastā sadā pātu pādau pātu bhayāvahā || 7 ||

pravr̥ddharōmā tu bhr̥śaṁ kuṭilā kuṭilēkṣaṇā |
kṣr̥tpipāsārditā dēvī bhayadā kalahapriyā || 8 ||

sarvāṅgaṁ pātu mē dēvī sarvaśatruvināśinī |
iti tē kathitaṁ puṇyaṁ kavacaṁ bhuvi durlabham || 9 ||

na prakāśyaṁ na prakāśyaṁ na prakāśyaṁ kalau yugē |
paṭhanīyaṁ mahādēvi trisandhyaṁ dhyānatatparaiḥ |
duṣṭābhicārō dēvēśi tadgātraṁ naiva saṁspr̥śēt || 10 ||

iti bhairavībhairavasaṁvādē dhūmāvatī kavacaṁ sampūrṇam |