Sri Angaraka Mangal Kavacham

asya śrī aṅgāraka kavacastōtramahāmantrasya virūpākṣa r̥ṣiḥ |
anuṣṭup chandaḥ |
aṅgārakō dēvatā |
aṁ bījam |
gaṁ śaktiḥ |
raṁ kīlakam |
mama aṅgārakagrahaprasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ ||

āṁ aṅguṣṭhābhyāṁ namaḥ |
īṁ tarjanībhyāṁ namaḥ |
ūṁ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
auṁ kaniṣṭhikābhyāṁ namaḥ |
aḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ ||

āṁ hr̥dayāya namaḥ |
īṁ śirasē svāhā |
ūṁ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
auṁ nētratrayāya vauṣaṭ |
aḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam

namāmyaṅgārakaṁ dēvaṁ raktāṅgaṁ varabhūṣaṇam |
jānusthaṁ vāmahastābhyāṁ cāpēṣuvarapāṇinam |
caturbhujaṁ mēṣavāhaṁ varadaṁ vasudhāpriyam |
śaktiśūlagadākhaḍgaṁ jvālapuñjōrdhvakēśakam ||

mēruṁ pradakṣiṇaṁ kr̥tvā sarvadēvātmasiddhidam |

kavacam

aṅgārakaśśirō rakṣēt mukhaṁ vai dharaṇīsutaḥ |
karṇau raktāmbaraḥ pātu nētrē mē raktalōcanaḥ || 1 ||

nāsikāṁ mē śaktidharaḥ kaṇṭhaṁ mē pātu bhaumakaḥ |
bhujau tu raktamālī ca hastau śūladharastathā || 2 ||

caturbhujō mē hr̥dayaṁ kukṣiṁ rōgāpahārakaḥ |
kaṭiṁ mē bhūmijaḥ pātu ūrū pātu gadādharaḥ || 3 ||

jānujaṅghē kujaḥ pātu pādau bhaumassadā mama |
sarvāṇi yāni cāṅgāni rakṣēnmē mēṣavāhanaḥ || 4 ||

ya idaṁ kavacaṁ divyaṁ sarvaśatruvināśanam |
bhūtaprētapiśācānāṁ nāśanaṁ sarvasiddhidam || 5 ||

sarvarōgaharaṁ caiva sarvasampatpradaṁ śubham |
bhuktimuktipradaṁ nr̥̄ṇāṁ sarvasaubhāgyavardhanam || 6 ||

r̥ṇabandhanamuktirvai satyamēva na saṁśayaḥ |
stōtrapāṭhastu kartavyō dēvasyāgrē samāhitaḥ || 7 ||

raktagandhākṣataiḥ puṣpairdhūpadīpaguḍōdanaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 8 ||

brāhmaṇānbhōjayētpaścāccaturō dvādaśāthavā |
anēna vidhinā yastu kr̥tvā vratamanuttamam || 9 ||

vrataṁ tadēvaṁ kurvīta saptavārēṣu vā yadi |
tēṣāṁ śastrāṇyutpalāni vahnissyāccandraśītalaḥ || 10 ||

nacainaṁ vyathayantyasmānmr̥gapakṣigajādayaḥ |
mahāndhatamasē prāprē mārtāṇḍasyōdayādiva || 11 ||

vilayaṁ yānti pāpāni śatajanmārjitāni vai || 12 ||

iti aṅgāraka kavacaḥ |