Shani Vajra Panjara Kavacham

nīlāmbarō nīlavapuḥ kirīṭī
gṛdhrasthitāstrakarō dhanuṣmān ।
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ॥

brahmā uvāca

śṛṇudhvaṃ ṛṣayaḥ sarvē śani pīḍāharaṃ mahat ।
kavacaṃ śanirājasya saurairidamanuttamaṃ ॥

kavacaṃ dēvatāvāsaṃ vajra pañjara saṃṅgakam ।
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ॥

śrī śani vajrapañjara kavacham

ōṃ śrī śanaiścharaḥ pātu bhālaṃ mē sūryanandanaḥ ।
nētrē Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ॥ 1 ॥

nāsāṃ vaivasvataḥ pātu mukhaṃ mē bhāskaraḥ sadā ।
snigdhakaṇṭhaścha mē kaṇṭhaṃ bhujau pātu mahābhujaḥ ॥ 2 ॥

skandhau pātu śaniśchaiva karau pātu śubhapradaḥa ।
vakṣhaḥa pātu yamabhrātā kukṣhiṃ pātvasitastathā ॥ 3 ॥

nābhiṃ grahapatiḥ pātu mandaḥa pātu kaṭiṃ tathā ।
ūrū mamāntakaḥa pātu yamō jānuyugaṃ tathā ॥ 4 ॥

pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ ।
aṅgōpāṅgāni sarvāṇi rakṣhēn mē sūryanandanaḥa ॥ 5 ॥

phalaśrutiḥ

ityētatkavacam divyaṃ paṭhētsūryasutasya yaḥ ।
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ ॥

vyayajanmadvitīyasthō mṛtyusthānagatōpivā ।
kalatrasthō gatōvāpi suprītastu sadā śaniḥ ॥

aṣṭamasthō sūryasutē vyayē janmadvitīyagē ।
kavacaṃ paṭhatē nityaṃ na pīḍā jāyatē kvacit ॥

ityētatkavacaṃ divyaṃ saurēryannirmitaṃ purā ।
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā ।
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ ॥

iti śrī brahmāṇḍapurāṇē brahmanāradasaṃvādē śani vajra pañjara kavachaṃ sampūrṇam ॥