Shani Kavacham

ōṁ asya śrī śanaiścara kavaca stōtramahāmantrasya kāśyapa r̥ṣiḥ, anuṣṭupcandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, vāṁ śaktiḥ yaṁ kīlakaṁ, mama śanaiścarakr̥tapīḍāparihārārthē japē viniyōgaḥ ||

karanyāsaḥ ||

śāṁ aṅguṣṭhābhyāṁ namaḥ |
śīṁ tarjanībhyāṁ namaḥ |
śūṁ madhyamābhyāṁ namaḥ |
śaiṁ anāmikābhẏāṁ namaḥ |
śauṁ kaniṣṭhikābhyāṁ namaḥ |
śaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganẏāsaḥ ||

śāṁ hr̥dayāya namaḥ |
śīṁ śirasē svāhā |
śūṁ śīkhāyai vaṣaṭ |
śaiṁ kavacāẏa huṁ |
śauṁ nētratrayāya vauṣaṭ |
śaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam ||

caturbhujaṁ śaniṁ dēvaṁ cāpatūṇī kr̥pāṇakaṁ |
varadaṁ bhīmadamṣṭraṁ ca nīlāṅgaṁ varabhūṣaṇaṁ |
nīlamālyānulēpaṁ ca nīlaratnairalaṅkr̥taṁ |
jvālōrdhva makuṭābhāsaṁ nīlagr̥dhra rathāvahaṁ |
mēruṁ pradakṣiṇaṁ kr̥tvā sarvalōkabhayāvahaṁ |
kr̥ṣṇāmbaradharaṁ dēvaṁ dvibhujaṁ gr̥dhrasaṁsthitaṁ |
sarvapīḍāhāraṁ nr̥̄ṇāṁ dhyāyēdgrahagaṇōttamam ||

atha kavacam ||

śanaiścaraḥ śirō rakṣēt mukhaṁ bhaktārtināśanaḥ |
karṇau kr̥ṣṇāmbaraḥ pātu nētrē sarvabhayaṅkaraḥ |
kr̥ṣṇāṅgō nāsikāṁ rakṣēt karṇau mē ca śikhaṇḍijaḥ |
bhujau mē subhujaḥ pātu hastau nīlōtpalaprabhaḥ |
pātu mē hr̥dayaṁ kr̥ṣṇaḥ kukṣiṁ śuṣkōdarastathā |
kaṭiṁ mē vikaṭaḥ pātu ūrū mē ghōrarūpavān |
jānunī pātu dīrghō mē jaṅghē mē maṅgalapradaḥ |
gulphau guṇākaraḥ pātu pādau mē paṅgupādakaḥ |
sarvāṇi ca mamāṅgāni pātu bhāskaranandanaḥ |

phalaśrutiḥ ||

ya idaṁ kavacaṁ divyaṁ sarvapīḍāharaṁ nr̥ṇāṁ |
paṭhati śraddayāẏuktaḥ sarvān kāmānavāpnuyāt ||

iti śrīpadma purāṇē śanaiścara kavacam ||