Rahu Kavacham

asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ |
anuṣṭupchandaḥ |
rāhurdēvatā |
nīṁ bījam |
hrīṁ śaktiḥ |
kāṁ kīlakam |
mama rāhugrahaprasādasiddhyarthē japē viniyōgaḥ |

dhyānam

rāhuṁ caturbhujaṁ carmaśūlakhaḍgavarāṅginam
kr̥ṣṇāmbaradharaṁ nīlaṁ kr̥ṣṇagandhānulēpanam |
gōmēdhikavibhūṣaṁ ca vicitramakuṭaṁ phaṇim
kr̥ṣṇasiṁharathārūḍhaṁ mēruṁ caivāpradakṣiṇam ||

praṇamāmi sadā rāhuṁ sarpākāraṁ kirīṭinam |
saiṁhikēyaṁ karālāsyaṁ bhaktānāmabhayapradam || 1 ||

kavacham

nīlāmbaraḥ śiraḥ pātu lalāṭaṁ lōkavanditaḥ |
cakṣuṣī pātu mē rāhuḥ śrōtrē mē:’rdhaśarīravān || 2 ||

nāsikāṁ mē karālāsyaḥ śūlapāṇirmukhaṁ mama |
jihvāṁ mē siṁhikāsūnuḥ kaṇṭhaṁ mē kaṣṭanāśanaḥ || 3 ||

bhujaṅgēśō bhujau pātu nīlamālyaḥ karau mama |
pātu vakṣau tamōmūrtiḥ pātu nābhiṁ vidhuntudaḥ || 4 ||

kaṭiṁ mē vikaṭaḥ pātu ūrū mē:’surapūjitaḥ |
svarbhānurjānunī pātu jaṅghē mē pātu ca:’vyayaḥ || 5 ||

gulphau grahādhipaḥ pātu nīlacandanabhūṣitaḥ |
pādau nīlāmbaraḥ pātu sarvāṅgaṁ siṁhikāsutaḥ || 6 ||

rāhōridaṁ kavacamīpsitavastudaṁ yō
bhaktyā paṭhatyanudinaṁ niyataśśucissan |
prāpnōti kīrtimatulāṁ ca śriyaṁ samr̥ddhi-
mārōgyamāyurvijayāvasita prasādāt || 7 ||

iti padmē mahāpurāṇē rāhu kavacaḥ |