Matangi Kavacham

śrī pārvatyuvāca

dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka |
mātaṅgyāḥ kavacaṁ brūhi yadi snēhō:’sti tē mayi || 1 ||

śiva uvāca

atyantagōpanaṁ guhyaṁ kavacaṁ sarvakāmadam |
tava prītyā mayā:’:’khyātaṁ nānyēṣu kathyatē śubhē || 2 ||

śapathaṁ kuru mē dēvi yadi kiñcitprakāśasē |
anayā sadr̥śī vidyā na bhūtā na bhaviṣyati || 3 ||

dhyānam

śavāsanāṁ raktavastrāṁ yuvatīṁ sarvasiddhidām |
ēvaṁ dhyātvā mahādēvīṁ paṭhētkavacamuttamam || 4 ||

kavacam

ucchiṣṭaṁ rakṣatu śiraḥ śikhāṁ caṇḍālinī tataḥ |
sumukhī kavacaṁ rakṣēddēvī rakṣatu cakṣuṣī || 5 ||

mahāpiśācinī pāyānnāsikāṁ hrīṁ sadā:’vatu |
ṭhaḥ pātu kaṇṭhadēśaṁ mē ṭhaḥ pātu hr̥dayaṁ tathā || 6 ||

ṭhō bhujau bāhumūlē ca sadā rakṣatu caṇḍikā |
aiṁ ca rakṣatu pādau mē sauḥ kukṣiṁ sarvataḥ śivā || 7 ||

aiṁ hrīṁ kaṭidēśaṁ ca āṁ hrīṁ sandhiṣu sarvadā |
jyēṣṭhamātaṅgyaṅgulirmē aṅgulyagrē namāmi ca || 8 ||

ucchiṣṭacāṇḍāli māṁ pātu trailōkyasya vaśaṅkarī |
śivē svāhā śarīraṁ mē sarvasaubhāgyadāyinī || 9 ||

ucchiṣṭacāṇḍāli mātaṅgi sarvavaśaṅkari namaḥ |
svāhā stanadvayaṁ pātu sarvaśatruvināśinī || 10 ||

atyantagōpanaṁ dēvi dēvairapi sudurlabham |
bhraṣṭēbhyaḥ sādhakēbhyō:’pi draṣṭavyaṁ na kadācana || 11 ||

dattēna siddhihāniḥ syātsarvathā na prakāśyatām |
ucchiṣṭēna baliṁ datvā śanau vā maṅgalē niśi || 12 ||

rajasvalābhagaṁ spr̥ṣṭvā japēnmantraṁ ca sādhakaḥ |
rajasvalāyā vastrēṇa hōmaṁ kuryātsadā sudhīḥ || 13 ||

siddhavidyā itō nāsti niyamō nāsti kaścana |
aṣṭasahasraṁ japēnmantraṁ daśāṁśaṁ havanādikam || 14 ||

bhūrjapatrē likhitvā ca raktasūtrēṇa vēṣṭayēt |
prāṇapratiṣṭhāmantrēṇa jīvanyāsaṁ samācarēt || 15 ||

svarṇamadhyē tu saṁsthāpya dhārayēddakṣiṇē karē |
sarvasiddhirbhavēttasya acirātputravānbhavēt || 16 ||

strībhirvāmakarē dhāryaṁ bahuputrā bhavēttadā |
vandyā vā kākavandyā vā mr̥tavatsā ca sāṅganā || 17 ||

jīvadvatsā bhavētsāpi samr̥ddhirbhavati dhruvam |
śaktipūjāṁ sadā kuryācchivābaliṁ pradāpayēt || 18 ||

idaṁ kavacamajñātvā mātaṅgī yō japētsadā |
tasya siddhirna bhavati puraścaraṇalakṣataḥ || 19 ||

iti śrīrudrayāmalē tantrē mātaṅgī sumukhī kavacaṁ samāptam ||