Ketu Kavacham

Dhyānam

dhūmravarṇaṁ dhvajākāraṁ dvibhujaṁ varadāṁgadam
citrāmbaradharaṁ kētuṁ citragandhānulēpanam |
vaiḍūryābharaṇaṁ caiva vaiḍūrya makuṭaṁ phaṇim
citraṁkaphādhikarasaṁ mēruṁ caivāpradakṣiṇam ||
kētuṁ karālavadanaṁ citravarṇaṁ kirīṭinam |
praṇamāmi sadā dēvaṁ dhvajākāraṁ grahēśvaram ||

kavacham

citravarṇaḥ śiraḥ pātu phālaṁ mē dhūmravarṇakaḥ |
pātu nētrē piṅgalākṣaḥ śrutī mē raktalōcanaḥ ||
ghrāṇaṁ pātu suvarṇābhō dvibhujaṁ siṁhikāsutaḥ |
pātu kaṇṭhaṁ ca mē kētuḥ skandhau pātu grahādhipaḥ ||
bāhū pātu suraśrēṣṭhaḥ kukṣiṁ pātu mahōragaḥ |
siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahāsuraḥ ||
ūrū pātu mahāśīrṣō jānunī ca prakōpanaḥ |
pātu pādau ca mē raudraḥ sarvāṅgaṁ ravimardakaḥ ||
idaṁ ca kavacaṁ divyaṁ sarvarōgavināśanam |
sarvaduḥkhavināśaṁ ca satyamētannasaṁśayaḥ ||

॥ iti padmapurāṇē Ketu Kavacham ॥