Kamakala Kali Trilokyamohana Kavach

Trilokyamohanakavacaḥ

asya śrī trailokayamohana rahasya kavacasya ।
tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।
phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ
bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||

om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |
strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)

āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |
hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |
gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |
caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)

taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |
baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |
vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |
jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |
ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |
klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |
klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |
chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |
phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)

kṣāṁ kṣīṁ kṣūṁ rakṣat kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |
glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |
prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |
om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |
om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ om svāhā || (16)

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |
avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)

hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ
nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |
yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)

uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu
om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ
krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)

sarvamāpādakeśāgraṁ kālī kāmakalāvatu ||

(20)