Amogh Shiv Kavach

asya śrīśivakavaca stōtra mahāmantrasya r̥ṣabha yōgīśvara r̥ṣiḥ anuṣṭupchandaḥ śrī sadāśivarudrō dēvatā, hrīṁ śaktiḥ, raṁ kīlakaṁ, śrīṁ hrīṁ klīṁ bījaṁ, śrīsadāśivaprītyarthē śivakavacastōtrajapē viniyōgaḥ ||

karanyāsaḥ ||

ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ hrīṁ rāṁ sarvaśaktidhāmnē īśānātmanē aṅguṣṭhābhyāṁ namaḥ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ naṁ rīṁ nityatr̥ptiśaktidhāmnē tatpuruṣātmanē tarjanībhyāṁ namaḥ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ maṁ rūṁ anādiśaktidhāmnē aghōrātmanē madhyamābhyāṁ namaḥ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ śiṁ raiṁ svatantraśaktidhāmnē vāmadēvātmanē anāmikābhyāṁ namaḥ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ vāṁ rauṁ aluptaśaktidhāmnē sadyōjātātmanē kaniṣṭhikābhyāṁ namaḥ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ yaṁ raḥ anādiśaktidhāmnē sarvātmanē karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

hr̥dayādyaṅganyāsaḥ ||

ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ hrīṁ rāṁ sarvaśaktidhāmnē īśānātmanē hr̥dayāya namaḥ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ naṁ rīṁ nityatr̥ptiśaktidhāmnē tatpuruṣātmanē śirasē svāhā |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ maṁ rūṁ anādiśaktidhāmnē aghōrātmanē śikhāyai vaṣaṭ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ śiṁ raiṁ svatantraśaktidhāmnē vāmadēvātmanē kavacāya hum |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ vāṁ rauṁ aluptaśaktidhāmnē sadyōjātātmanē nētratrayāya vauṣaṭ |
ōṁ namō bhagavatē jvalajjvālāmālinē
ōṁ yaṁ raḥ anādiśaktidhāmnē sarvātmanē astrāya phaṭ ||

dhyānam ||

vajradamṣṭraṁ trinayanaṁ kālakaṇṭhamarindamam |
sahasrakaramatyugraṁ vandē śambhumumāpatim ||

rudrākṣakaṅkaṇalasatkaradaṇḍayugmaḥ
phālāntarāladhr̥tabhasmasitatripuṇḍraḥ |
pañcākṣaraṁ paripaṭhan varamantrarājaṁ
dhyāyan sadā paśupatiṁ śaraṇaṁ vrajēthāḥ ||

ataḥ paraṁ sarvapurāṇaguhyaṁ
niśśēṣapāpaughaharaṁ pavitram |
jayapradaṁ sarvavipatpramōcanaṁ
vakṣyāmi śaivaṁ kavacaṁ hitāya tē ||

pañcapūjā ||

laṁ pr̥thivyātmanē gandhaṁ samarpayāmi |
haṁ ākāśātmanē puṣpaiḥ pūjayāmi |
yaṁ vāyvātmanē dhūpamāghrāpayāmi |
raṁ agnyātmanē dīpaṁ darśayāmi |
vaṁ amr̥tātmanē amr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmanē sarvōpacārapūjāṁ samarpayāmi ||

r̥ṣabha uvāca |

namaskr̥tya mahādēvaṁ viśvavyāpinamīśvaram |
vakṣyē śivamayaṁ varma sarvarakṣākaraṁ nr̥ṇām || 1 ||

śucau dēśē samāsīnō yathāvatkalpitāsanaḥ |
jitēndriyō jitaprāṇaścintayēcchivamavyam || 2 ||

hr̥tpuṇḍarīkāntarasanniviṣṭaṁ
svatējasā vyāptanabhō:’vakāśam |
atīndriyaṁ sūkṣmamanantamādyaṁ
dhyāyētparānandamayaṁ mahēśam || 3 ||

dhyānāvadhūtākhilakarmabandhaḥ
ciraṁ cidāndanimagnacētāḥ |
ṣaḍakṣaranyāsasamāhitātmā
śaivēna kuryātkavacēna rakṣām || 4 ||

māṁ pātu dēvō:’khiladēvatātmā
saṁsārakūpē patitaṁ gabhīrē |
tannāma divyaṁ varamantramūlaṁ
dhunōtu mē sarvamaghaṁ hr̥distham || 5 ||

sarvatra māṁ rakṣatu viśvamūrtiḥ
jyōtirmayānandaghanaścidātmā |
aṇōraṇīyānuruśaktirēkaḥ
sa īśvaraḥ pātu bhayādaśēṣāt || 6 ||

yō bhūsvarūpēṇa bibharti viśvaṁ
pāyātsa bhūmērgiriśō:’ṣṭamūrtiḥ |
yō:’pāṁ svarūpēṇa nr̥ṇāṁ karōti
sañjīvanaṁ sō:’vatu māṁ jalēbhyaḥ || 7 ||

kalpāvasānē bhuvanāni dagdhvā
sarvāṇi yō nr̥tyati bhūrilīlaḥ |
sa kālarudrō:’vatu māṁ davāgnēḥ
vātyādibhītērakhilācca tāpāt || 8 ||

pradīptavidyutkanakāvabhāsō
vidyāvarābhītikuṭhārapāṇiḥ |
caturmukhastatpuruṣastrinētraḥ
prācyāṁ sthitō rakṣatu māmajasram || 9 ||

kuṭhāra khēṭāṅkuśapāśaśūla
kapālamālāgnikaṇān dadhānaḥ |
caturmukhō nīlarucistrinētraḥ
pāyādaghōrō diśi dakṣiṇasyām || 10 ||

kundēnduśaṅkhasphaṭikāvabhāsō
vēdākṣamālāvaradābhayāṅkaḥ |
tryakṣaścaturvaktra uruprabhāvaḥ
sadyō:’dhijātō:’vatu māṁ pratīcyām || 11 ||

varākṣamālābhayaṭaṅkahastaḥ
sarōjakiñjalkasamānavarṇaḥ |
trilōcanaścārucaturmukhō māṁ
pāyādudīcyāṁ diśi vāmadēvaḥ || 12 ||

vēdābhayēṣṭāṅkuśaṭaṅkapāśa
kapālaḍhakkākṣaraśūlapāṇiḥ |
sitadyutiḥ pañcamukhō:’vatānmāṁ
īśāna ūrdhvaṁ paramaprakāśaḥ || 13 ||

mūrdhānamavyānmama candramauliḥ
phālaṁ mamāvyādatha phālanētraḥ |
nētrē mamāvyādbhaganētrahārī
nāsāṁ sadā rakṣatu viśvanāthaḥ || 14 ||

pāyācchrutī mē śrutigītakīrtiḥ
kapōlamavyātsatataṁ kapālī |
vaktraṁ sadā rakṣatu pañcavaktrō
jihvāṁ sadā rakṣatu vēdajihvaḥ || 15 ||

kaṇṭhaṁ girīśō:’vatu nīlakaṇṭhaḥ
pāṇidvayaṁ pātu pinākapāṇiḥ |
dōrmūlamavyānmama dharmabāhuḥ
vakṣaḥsthalaṁ dakṣamakhāntakō:’vyāt || 16 ||

mamōdaraṁ pātu girīndradhanvā
madhyaṁ mamāvyānmadanāntakārī |
hērambatātō mama pātu nābhiṁ
pāyātkaṭiṁ dhūrjaṭirīśvarō mē || 17 ||

ūrudvayaṁ pātu kubēramitrō
jānudvayaṁ mē jagadīśvarō:’vyāt |
jaṅghāyugaṁ puṅgavakēturavyāt
pādau mamāvyātsuravandyapādaḥ || 18 ||

mahēśvaraḥ pātu dinādiyāmē
māṁ madhyayāmē:’vatu vāmadēvaḥ |
trilōcanaḥ pātu tr̥tīyayāmē
vr̥ṣadhvajaḥ pātu dināntyayāmē || 19 ||

pāyānniśādau śaśiśēkharō māṁ
gaṅgādharō rakṣatu māṁ niśīthē |
gaurīpatiḥ pātu niśāvasānē
mr̥tyuñjayō rakṣatu sarvakālam || 20 ||

antaḥsthitaṁ rakṣatu śaṅkarō māṁ
sthāṇuḥ sadā pātu bahiḥsthitaṁ mām |
tadantarē pātu patiḥ paśūnāṁ
sadāśivō rakṣatu māṁ samantāt || 21 ||

tiṣṭhantamavyādbhuvanaikanāthaḥ
pāyādvrajantaṁ pramathādhināthaḥ |
vēdāntavēdyō:’vatu māṁ niṣaṇṇaṁ
māmavyayaḥ pātu śivaḥ śayānam || 22 ||

mārgēṣu māṁ rakṣatu nīlakaṇṭhaḥ
śailādidurgēṣu puratrayāriḥ |
araṇyavāsādimahāpravāsē
pāyānmr̥gavyādha udāraśaktiḥ || 23 ||

kalpāntakālōgra paṭuprakōpaḥ
sphuṭāṭṭahāsōccalitāṇḍakōśaḥ |
ghōrārisēnārṇavadurnivāra-
mahābhayādrakṣatu vīrabhadraḥ || 24 ||

pattyaśvamātaṅgaghaṭāvarūtha
sahasralakṣāyutakōṭibhīṣaṇam |
akṣauhiṇīnāṁ śatamātatāyināṁ
chindyānmr̥ḍō ghōrakuṭhāradhārayā || 25 ||

nihantu dasyūnpralayānalārci-
rjvalattriśūlaṁ tripurāntakasya |
śārdūlasiṁharkṣavr̥kādihiṁsrān
santrāsayatvīśa dhanuḥ pinākaḥ || 26 ||

dussvapna duśśakuna durgati daurmanasya
durbhikṣa durvyasana dussaha duryaśāṁsi |
utpātatāpaviṣabhītimasadgrahārtiṁ
vyādhīṁśca nāśayatu mē jagatāmadhīśaḥ || 27 ||

Atha Kavacham

ōṁ namōbhagavatē sadāśivāya- sakalatattvātmakāya- sarvamantrasvarūpāya- sarvayantrādhiṣṭhitāya- sarvatantra svarūpāya- sarva tattvavidūrāya- brahma rudrāvatāriṇē- nīlakaṇṭhāya- pārvatī manōhara priyāya- sōmasūryāgni lōcanāya- bhasmōddhūlita vigrahāya- mahāmaṇi makuṭadhāraṇāya- māṇikyabhūṣaṇāya- sr̥ṣṭisthitipralayakāla raudrāvatārāya- dakṣādhvara dhvaṁsakāya- mahākālabhēdanāya- mūlādhāraikanilayāya- tattvātītāya- gaṅgādharāya- sarvadēvādidēvāya- ṣaḍāśrayāya- vēdānta sārāya- trivargasādhanāya- anantakōṭi brahmāṇḍanāyakāya- ananta vāsuki takṣaka karkōṭaka śaṅkha kulika padma mahāpadmētyaṣṭa mahānāga kula bhūṣaṇāya- praṇavasvarūpāya- cidākāśāyākāśa diksvarūpāya- grahanakṣatramālinē- sakalāya- kalaṅka rahitāya- sakalalōkaikakartrē- sakalalōkabhartrē- sakala lōkaikasaṁhartrē- sakalalōkaikaguravē- sakalalōkaikasākṣiṇē- sakalanigamaguhyāya- sakalavēdāntapāragāya- sakalalōkaika varapradāya- sakalalōkaika śaṅkarāya- sakala duritārtibhañjanāya- sakala jagadabhayaṅkarāya- śaśāṅkaśēkharāya- śāśvatanijāvāsāẏa- nirākārāẏa- nirābhāsāya- nirāmayāya- nirmalāya- nirlōbhāẏa- nirmadāya- niścintāya- nirahaṅkārāya- niraṅkuśāẏa- niṣkalaṅkāya- nirguṇāya- niṣkāmāya- nirupaplavāya- niravadyāya- nirantarāẏa- niṣkāraṇāya- nirātaṅkāya- niṣprapañcāya- nissaṅgāya- nirdvandvāya- nirādhārāya- nīrāgāya- niṣkrōdhāya- nirlāya- nirlōpāya- niṣpāpāya- nirbhayāya- nirvikalpāya- nirbhēdāya- niṣkriyāya- nistulāya- nissamśayāya- nirañjanāya- nirupamavibhavāya- nityaśuddhabuddhamuktaparipūrṇasaccidānandādvayāya- paramaśāntasvarūpāya- paramaśāntaprakāśāẏa- tējōrūpāya- tējōmayāya- tējō:’dhipatayē- jayajaya rudra mahārudra- mahāraudra- bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅgakhaḍgacarmapāśāṅkuśa ḍamaru śūla cāpa bāṇa gadā śakti bhiṇḍi vāla tōmara musala mudgara pāśa parigha bhuśuṇḍī śataghnī cakrādyāyudha bhīṣaṇakara sahasramukha damṣṭrākarālavadana vikaṭāṭṭahāsa vispharita brahmāṇḍamaṇḍala nāgēndrakuṇḍala nāgēndrahāra nāgēndravalaya nāgēndracarmadhara nāgēndranikētana mr̥tyuñjaya tryambaka tripurāntaka viśvarūpa virūpākṣa viśvēśvara vr̥ṣabhavāhana viṣavibhūṣaṇa viśvatōmukha sarvatōmukha māṁ rakṣa rakṣa jvalajvala prajvalaprajvala mahāmr̥tyu bhayaṁ śamaya śamaya apamr̥tyubhayaṁ nāśaya nāśaya- rōgabhayaṁ utsādayōtsādaya- viṣasarpabhayaṁ śamaya śamaya- cōrānmāraya māraya- mama śatrūnuccāṭayōccāṭaya- triśūlēna vidāraya vidāraya- kuṭhārēṇa bhindhibhindhi khaḍgēna chindhichindhi khaṭvāṅgēna vyapōthaya vyapōthaya mama pāpaṁ śōdhaya śōdhaya- musalēna niṣpēṣaya niṣpēṣaya- bāṇaissantāḍaya santāḍaya- yakṣarakṣāṁsi bhīṣaya bhīṣaya aśēṣabhūtān vidrāvaya vidrāvaya- kūṣmāṇḍa bhūtavētāla mārīgaṇa brahmarākṣasagaṇān santrāsaya santrāsaya mama abhayaṁ kurukuru- narakabhayānmāmuddhara uddhara- vitrastaṁ māmāśvāsayāśvāsaya- amr̥takaṭākṣa vīkṣaṇēna māṁ ālōkaya ālōkaya- sañjīvaya sañjīvaya- kṣuttr̥ḍbhyāṁ māmāpyāyayāpyāyaya- duḥkhāturaṁ māmānandayānandaya- śivakavacēna māmācchādayācchādaya- harahara mr̥tyuñjaya tryambaka sadāśiva namastē namastē namaḥ |

phalaśrutiḥ ||

r̥ṣabha uvāca

ityētatkavacaṁ śaivaṁ varadaṁ vyāhr̥taṁ mayā |
sarvabādhāpraśamanaṁ rahasyaṁ sarvadēhinām || 1 ||

yaḥ sadā dhārayēnmartyaḥ śaivaṁ kavacamuttamam |
na tasya jāyatē kvāpi bhayaṁ śambhōranugrahāt || 2 ||

kṣīṇāyuḥ prāptamr̥tyurvā mahārōgahatō:’pi vā |
sadyaḥ sukhamavāpnōti dīrghamāyuśca vindati || 3 ||

sarvadāridryaśamanaṁ saumāṅgalyavivardhanam |
yō dhattē kavacaṁ śaivaṁ sa dēvairapi pūjyatē || 4 ||

mahāpātakasaṅghātairmucyatē cōpapātakaiḥ |
dēhāntē muktimāpnōti śivavarmānubhāvataḥ || 5 ||

tvamapi śraddhayā vatsa śaivaṁ kavacamuttamam |
dhārayasva mayā dattaṁ sadyaḥ śrēyō hyavāpsyasi || 6 ||

sūta uvāca

ityuktvā r̥ṣabhō yōgī tasmai pārthivasūnavē |
dadau śaṅkhaṁ mahārāvaṁ khaḍgaṁ cāriniṣūdanam || 7 ||

punaśca bhasma saṁmantrya tadaṅgaṁ paritō:’spr̥śat |
gajānāṁ ṣaṭsahasrasya dviguṇasya balaṁ dadau || 8 ||

bhasmaprabhāvātsamprāpta balaiśvarya dhr̥tismr̥tiḥ |
sa rājaputraḥ śuśubhē śaradarka iva śriyā || 9 ||

tamāha prāñjaliṁ bhūyaḥ sa yōgī nr̥panandanam |
ēṣa khaḍgō mayā dattastapōmantrānubhāvataḥ || 10 ||

śitadhāramimaṁ khaḍgaṁ yasmai darśayasi sphuṭam |
sa sadyō mriyatē śatruḥ sākṣānmr̥tyurapi svayam || 11 ||

asya śaṅkhasya nirhrādaṁ yē śr̥ṇvanti tavāhitāḥ |
tē mūrchitāḥ patiṣyanti nyastaśastrā vicētanāḥ || 12 ||

khaḍgaśaṅkhāvimau divyau parasainyavināśinau |
ātmasainyasvapakṣāṇāṁ śauryatējōvivardhanau || 13 ||

ētayōśca prabhāvēna śaivēna kavacēna ca |
dviṣaṭsahasranāgānāṁ balēna mahatāpi ca || 14 ||

bhasmadhāraṇasāmarthyācchatrusainyaṁ vijēṣyasi |
prāpya siṁhāsanaṁ pitryaṁ gōptā:’si pr̥thivīmimām || 15 ||

iti bhadrāyuṣaṁ samyaganuśāsya samātr̥kam |
tābhyāṁ sampūjitaḥ sō:’tha yōgī svairagatiryayau || 16 ||

iti śrīskāndapurāṇē brahmōttarakhaṇḍē śrī śiva kavaca stōtra prabhāvavarṇanaṁ nāma dvādaśō:’dhyāyaḥ |