Damodar Ashtakam

Namamiswaram Sach-chid-anand-roopam
Lasat-kundalam Gokule Bharajamanam
Yashoda-bhiyolukhalad Dhavamaanan
Paraamrshtam Atyantato Druty Gopya ॥ 1 ॥
Rudantan Muhur Netr-yugman Mrjantam
Karaambhoj-yugmen Saatank-netram
Muhuh Shvaas-kamp-trirekhaank-kanth
Sthit-graivan Daamodaran Bhakti-baddham ॥ 2 ॥

Iteedrk Sv-leelaabhir Aanand-kunde
Sv-ghoshan Nimajjantam Aakhyaapayantam
Tadeeyeshit-gyeshu Bhaktyer Jitatwan
Punah Prematas Tan Shataavrtti Vande ॥ 3 ॥

Varan Dev Mokshan Na Mokshaavadhin Va
Na Chanyan Vrne ‘han Vareshaad Apeeh
Idan Te Vapur Naath Gopaal-baalan
Sada Me Manasy Aaviraastaan Kim Anyaih ॥ 4 ॥

Idan Te Mukambhojam Atyant-neelair
Vrtan Kuntalaih Snigdh-raktaish Ch Gopya
Muhush Chumbitan Bimb-raktaadharan Me
Mansavya Aavaramastam Alan Lakshya-labhye: ॥ 5 ॥

Namo Dev Daamodaraanant Vishno
Praseed Prabho Duhkh-jaalaabdhi-magnam
Krpa-drshti-vrshtyaati-deenan Bataanu
Grhaanesh Maam Agyam Edhy Akshi-drshyah ॥ 6 ॥

Kuveraatmajau Baddh-moortyaiv Yadvat
Tvaya Mochitau Bhakti-bhaajau Krtau Ch
Tatha Prem-bhaktin Svakaan Me Prayachchh
Na Mokshe Graho Me ‘sti Daamodareh ॥ 7 ॥

Namas Te ‘stu Daamne Sphurad-deepti-dhaamne
Tvadeeyodaraayaath Vishvasy Dhaamne
Namo Raadhikaayai Tvadeey-priyaayai
Namo ‘nant-leelaay Devaay Tubhyam ॥ 8 ॥